Original

दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणु ।सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम् ॥ ४७ ॥

Segmented

दुर्योधन जीवसि चेद् वाचम् श्रोत्र-सुखाम् शृणु सप्त पाण्डवतः शेषा धार्तराष्ट्राः त्रयः वयम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
जीवसि जीव् pos=v,p=2,n=s,l=lat
चेद् चेद् pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
श्रोत्र श्रोत्र pos=n,comp=y
सुखाम् सुख pos=a,g=f,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सप्त सप्तन् pos=n,g=n,c=1,n=s
पाण्डवतः पाण्डव pos=n,g=m,c=5,n=s
शेषा शेष pos=a,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p