Original

परिष्वजेथा राजानं बाह्लिकं सुमहारथम् ।सैन्धवं सोमदत्तं च भूरिश्रवसमेव च ॥ ४४ ॥

Segmented

परिष्वजेथा राजानम् बाह्लिकम् सु महा-रथम् सैन्धवम् सोमदत्तम् च भूरिश्रवसम् एव च

Analysis

Word Lemma Parse
परिष्वजेथा परिष्वज् pos=v,p=2,n=s,l=vidhilin
राजानम् राजन् pos=n,g=m,c=2,n=s
बाह्लिकम् बाह्लिक pos=n,g=m,c=2,n=s
सु सु pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
सोमदत्तम् सोमदत्त pos=n,g=m,c=2,n=s
pos=i
भूरिश्रवसम् भूरिश्रवस् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i