Original

आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम् ।हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप ॥ ४३ ॥

Segmented

आचार्यम् पूजयित्वा च केतुम् सर्व-धनुष्मताम् हतम् मया अद्य शंसेथा धृष्टद्युम्नम् नराधिप

Analysis

Word Lemma Parse
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
पूजयित्वा पूजय् pos=vi
pos=i
केतुम् केतु pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
हतम् हन् pos=va,g=m,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
शंसेथा शंस् pos=v,p=2,n=s,l=vidhilin
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s