Original

गत्वैतांस्तु महाराज समेत्य त्वं महारथान् ।यथाश्रेष्ठं यथाज्येष्ठं पूजयेर्वचनान्मम ॥ ४२ ॥

Segmented

गत्वा एतान् तु महा-राज समेत्य त्वम् महा-रथान् यथाश्रेष्ठम् यथाज्येष्ठम् पूजयेः वचनात् मे

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
एतान् एतद् pos=n,g=m,c=2,n=p
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समेत्य समे pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
यथाश्रेष्ठम् यथाश्रेष्ठम् pos=i
यथाज्येष्ठम् यथाज्येष्ठम् pos=i
पूजयेः पूजय् pos=v,p=2,n=s,l=vidhilin
वचनात् वचन pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s