Original

दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम् ।हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम् ॥ ४१ ॥

Segmented

दुःखम् नूनम् कुरु-श्रेष्ठ चरिष्यामो महीम् इमाम् हीनानाम् नः त्वया राजन् कुतः शान्तिः कुतः सुखम्

Analysis

Word Lemma Parse
दुःखम् दुःखम् pos=i
नूनम् नूनम् pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
चरिष्यामो चर् pos=v,p=1,n=p,l=lrt
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
हीनानाम् हा pos=va,g=m,c=6,n=p,f=part
नः मद् pos=n,g=,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुतः कुतस् pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s