Original

त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते ।किं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै ॥ ४० ॥

Segmented

त्वद्-स्वर्ग-हीनाः हीन-अर्थाः स्मरन्तः सुकृतस्य ते किम् नाम तद् भवेत् कर्म येन त्वा अनुव्रजेम वै

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
स्वर्ग स्वर्ग pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
हीन हा pos=va,comp=y,f=part
अर्थाः अर्थ pos=n,g=m,c=1,n=p
स्मरन्तः स्मृ pos=va,g=m,c=1,n=p,f=part
सुकृतस्य सुकृत pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
नाम नाम pos=i
तद् तद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अनुव्रजेम अनुव्रज् pos=v,p=1,n=p,l=vidhilin
वै वै pos=i