Original

वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः ।शालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात् ॥ ४ ॥

Segmented

वृतम् समन्ताद् बहुभिः श्वापदैः घोर-दर्शनैः शालावृक-गणैः च एव भक्षयिष्यद्भिः अन्तिकात्

Analysis

Word Lemma Parse
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
समन्ताद् समन्तात् pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
श्वापदैः श्वापद pos=n,g=m,c=3,n=p
घोर घोर pos=a,comp=y
दर्शनैः दर्शन pos=n,g=m,c=3,n=p
शालावृक शालावृक pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
भक्षयिष्यद्भिः भक्षय् pos=va,g=m,c=3,n=p,f=part
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s