Original

वयमेव त्रयो राजन्गच्छन्तं परमां गतिम् ।यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम् ॥ ३९ ॥

Segmented

वयम् एव त्रयो राजन् गच्छन्तम् परमाम् गतिम् यद् वै त्वाम् न अनुगच्छामः तेन तप्स्यामहे वयम्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
यद् यत् pos=i
वै वै pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अनुगच्छामः अनुगम् pos=v,p=1,n=p,l=lat
तेन तेन pos=i
तप्स्यामहे तप् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p