Original

कृपस्य तव वीर्येण मम चैव पितुश्च मे ।सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च ॥ ३६ ॥

Segmented

कृपस्य तव वीर्येण मम च एव पितुः च मे स भृत्यानाम् नर-व्याघ्र रत्नवन्ति गृहाणि च

Analysis

Word Lemma Parse
कृपस्य कृप pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
रत्नवन्ति रत्नवत् pos=a,g=n,c=1,n=p
गृहाणि गृह pos=n,g=n,c=1,n=p
pos=i