Original

दातारं सर्वकामानां रक्षितारं प्रजाहितम् ।यद्वयं नानुगच्छामस्त्वां धिगस्मान्नराधमान् ॥ ३५ ॥

Segmented

दातारम् सर्व-कामानाम् रक्षितारम् प्रजा-हितम् यद् वयम् न अनुगच्छामः त्वा धिग् अस्मान् नर-अधमान्

Analysis

Word Lemma Parse
दातारम् दातृ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
रक्षितारम् रक्षितृ pos=a,g=m,c=2,n=s
प्रजा प्रजा pos=n,comp=y
हितम् हित pos=a,g=m,c=2,n=s
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
pos=i
अनुगच्छामः अनुगम् pos=v,p=1,n=p,l=lat
त्वा त्वद् pos=n,g=,c=2,n=s
धिग् धिक् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
अधमान् अधम pos=a,g=m,c=2,n=p