Original

धिगस्तु कृतवर्माणं मां कृपं च महारथम् ।ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम् ॥ ३४ ॥

Segmented

धिग् अस्तु कृतवर्माणम् माम् कृपम् च महा-रथम् ये वयम् न गताः स्वर्गम् त्वाम् पुरस्कृत्य पार्थिवम्

Analysis

Word Lemma Parse
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s