Original

हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा ।प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते ॥ ३३ ॥

Segmented

हत-पुत्रा हि गान्धारी निहत-ज्ञाति-बान्धवा प्रज्ञाचक्षुस् च दुर्धर्षः काम् गतिम् प्रतिपत्स्यते

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
पुत्रा पुत्र pos=n,g=f,c=1,n=s
हि हि pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
निहत निहन् pos=va,comp=y,f=part
ज्ञाति ज्ञाति pos=n,comp=y
बान्धवा बान्धव pos=n,g=f,c=1,n=s
प्रज्ञाचक्षुस् प्रज्ञाचक्षुस् pos=n,g=m,c=1,n=s
pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
काम् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
प्रतिपत्स्यते प्रतिपद् pos=v,p=3,n=s,l=lrt