Original

धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः ।प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ ॥ ३२ ॥

Segmented

धन्यः त्वम् असि गान्धारे यः त्वम् आयोधने हतः प्रयातो ऽभिमुखः शत्रून् धर्मेण पुरुष-ऋषभ

Analysis

Word Lemma Parse
धन्यः धन्य pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आयोधने आयोधन pos=n,g=n,c=7,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
ऽभिमुखः अभिमुख pos=a,g=m,c=1,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s