Original

पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान् ।कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः ॥ ३१ ॥

Segmented

पाण्डवाः च अपि ते सर्वे किम् वक्ष्यन्ति नराधिपान् कथम् दुर्योधनो ऽस्माभिः हत इति अनपत्रपाः

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
नराधिपान् नराधिप pos=n,g=m,c=2,n=p
कथम् कथम् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
हत हन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
अनपत्रपाः अनपत्रप pos=a,g=m,c=1,n=p