Original

धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम् ।धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम् ॥ ३० ॥

Segmented

धिग् अस्तु कृष्णम् वार्ष्णेयम् अर्जुनम् च अपि दुर्मतिम् धर्म-ज्ञ-मानिनः यौ त्वाम् वध्यमानम्

Analysis

Word Lemma Parse
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
दुर्मतिम् दुर्मति pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=d
यौ यद् pos=n,g=m,c=1,n=d
त्वाम् त्वद् pos=n,g=,c=2,n=s
वध्यमानम् वध् pos=va,g=m,c=2,n=s,f=part