Original

तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम् ।वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले ॥ ३ ॥

Segmented

तम् भग्न-सक्थम् राज-इन्द्र कृच्छ्र-प्राणम् अचेतसम् वमन्तम् रुधिरम् वक्त्राद् अपश्यन् वसुधा-तले

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
सक्थम् सक्थ pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कृच्छ्र कृच्छ्र pos=a,comp=y
प्राणम् प्राण pos=n,g=m,c=2,n=s
अचेतसम् अचेतस् pos=a,g=m,c=2,n=s
वमन्तम् वम् pos=va,g=m,c=2,n=s,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
वक्त्राद् वक्त्र pos=n,g=n,c=5,n=s
अपश्यन् पश् pos=v,p=3,n=p,l=lan
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s