Original

दुर्योधन न शोचामि त्वामहं पुरुषर्षभ ।हतपुत्रां तु शोचामि गान्धारीं पितरं च ते ।भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ॥ २९ ॥

Segmented

दुर्योधन न शोचामि त्वाम् अहम् पुरुष-ऋषभ हत-पुत्राम् तु शोचामि गान्धारीम् पितरम् च ते भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीम् इमाम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
हत हन् pos=va,comp=y,f=part
पुत्राम् पुत्र pos=n,g=f,c=2,n=s
तु तु pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भिक्षुकौ भिक्षुक pos=n,g=m,c=1,n=d
विचरिष्येते विचर् pos=v,p=3,n=d,l=lrt
शोचन्तौ शुच् pos=va,g=m,c=1,n=d,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s