Original

यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः ।हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम् ॥ २८ ॥

Segmented

याम् गतिम् क्षत्रियस्य आहुः प्रशस्ताम् परम-ऋषयः हतस्य अभिमुखस्य आजौ प्राप्तः त्वम् असि ताम् गतिम्

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
प्रशस्ताम् प्रशंस् pos=va,g=f,c=2,n=s,f=part
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
अभिमुखस्य अभिमुख pos=a,g=m,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s