Original

श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत ।सुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो ॥ २७ ॥

Segmented

श्लाघते त्वाम् हि वार्ष्णेयो राजन् संसत्सु भारत सु शिष्यः मम कौरव्यो गदा-युद्धे इति प्रभो

Analysis

Word Lemma Parse
श्लाघते श्लाघ् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
हि हि pos=i
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संसत्सु संसद् pos=n,g=,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
सु सु pos=i
शिष्यः शिष्य pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s