Original

ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः ।दुर्योधनसमो नास्ति गदया इति वीर्यवान् ॥ २६ ॥

Segmented

ननु रामो ऽब्रवीद् राजन् त्वा सदा यदु-नन्दनः दुर्योधन-समः न अस्ति गदया इति वीर्यवान्

Analysis

Word Lemma Parse
ननु ननु pos=i
रामो राम pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
सदा सदा pos=i
यदु यदु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
गदया गदा pos=n,g=f,c=3,n=s
इति इति pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s