Original

युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम् ।यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः ॥ २५ ॥

Segmented

युद्धेषु अपवदिष्यन्ति योधा नूनम् वृकोदरम् यावत् स्थास्यन्ति भूतानि निकृत्या हि असि पातितः

Analysis

Word Lemma Parse
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
अपवदिष्यन्ति अपवद् pos=v,p=3,n=p,l=lrt
योधा योध pos=n,g=m,c=1,n=p
नूनम् नूनम् pos=i
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s
यावत् यावत् pos=i
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
भूतानि भूत pos=n,g=n,c=1,n=p
निकृत्या निकृति pos=n,g=f,c=3,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
पातितः पातय् pos=va,g=m,c=1,n=s,f=part