Original

अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः ।यदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम् ॥ २४ ॥

Segmented

अधर्मेण हतस्य आजौ मृद्यमानम् पदा शिरः यद् उपेक्षितवान् क्षुद्रो धिक् तम् अस्तु युधिष्ठिरम्

Analysis

Word Lemma Parse
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
हतस्य हन् pos=va,g=m,c=6,n=s,f=part
आजौ आजि pos=n,g=m,c=7,n=s
मृद्यमानम् मृद् pos=va,g=n,c=1,n=s,f=part
पदा पद् pos=n,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
उपेक्षितवान् उपेक्ष् pos=va,g=m,c=1,n=s,f=part
क्षुद्रो क्षुद्र pos=a,g=m,c=1,n=s
धिक् धिक् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s