Original

कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः ।निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः ॥ २२ ॥

Segmented

कथम् त्वाम् सर्व-धर्म-ज्ञम् क्षुद्रः पापो वृकोदरः निकृत्या हतः मन्दः नूनम् कालो दुरत्ययः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
मन्दः मन्द pos=a,g=m,c=1,n=s
नूनम् नूनम् pos=i
कालो काल pos=n,g=m,c=1,n=s
दुरत्ययः दुरत्यय pos=a,g=m,c=1,n=s