Original

कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः ।पश्यामो निहतं त्वां चेद्भीमसेनेन संयुगे ॥ २१ ॥

Segmented

कालो नूनम् महा-राज लोके ऽस्मिन् बलवत्तरः पश्यामो निहतम् त्वाम् चेद् भीमसेनेन संयुगे

Analysis

Word Lemma Parse
कालो काल pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s
पश्यामो पश् pos=v,p=1,n=p,l=lat
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
चेद् चेद् pos=i
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s