Original

कथं विवरमद्राक्षीद्भीमसेनस्तवानघ ।बलिनः कृतिनो नित्यं स च पापात्मवान्नृप ॥ २० ॥

Segmented

कथम् विवरम् अद्राक्षीद् भीमसेनः ते अनघ बलिनः कृतिनो नित्यम् स च पाप-आत्मवान् नृप

Analysis

Word Lemma Parse
कथम् कथम् pos=i
विवरम् विवर pos=n,g=n,c=2,n=s
अद्राक्षीद् दृश् pos=v,p=3,n=s,l=lun
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
बलिनः बलिन् pos=a,g=m,c=6,n=s
कृतिनो कृतिन् pos=a,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
पाप पाप pos=a,comp=y
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s