Original

गत्वा चैनमपश्यंस्ते किंचित्प्राणं नराधिपम् ।ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम् ॥ २ ॥

Segmented

गत्वा च एनम् अपश्यन् ते कश्चित्-प्राणम् नराधिपम् ततो रथेभ्यः प्रस्कन्द्य परिवव्रुः ते आत्मजम्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अपश्यन् पश् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
कश्चित् कश्चित् pos=n,comp=y
प्राणम् प्राण pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
ततो ततस् pos=i
रथेभ्यः रथ pos=n,g=m,c=5,n=p
प्रस्कन्द्य प्रस्कन्द् pos=vi
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s