Original

आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम् ।धनाध्यक्षोपमं युद्धे शिष्यं संकर्षणस्य ह ॥ १९ ॥

Segmented

आहुः त्वा राज-शार्दूल मुख्यम् सर्व-धनुष्मताम् धनाध्यक्ष-उपमम् युद्धे शिष्यम् संकर्षणस्य ह

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
त्वा त्वद् pos=n,g=,c=2,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
मुख्यम् मुख्य pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
धनाध्यक्ष धनाध्यक्ष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
संकर्षणस्य संकर्षण pos=n,g=m,c=6,n=s
pos=i