Original

संजय उवाच ।तं शयानं नृपश्रेष्ठं ततो भरतसत्तम ।अश्वत्थामा समालोक्य करुणं पर्यदेवयत् ॥ १८ ॥

Segmented

संजय उवाच तम् शयानम् नृप-श्रेष्ठम् ततो भरत-सत्तम अश्वत्थामा समालोक्य करुणम् पर्यदेवयत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
नृप नृप pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
ततो ततस् pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
समालोक्य समालोकय् pos=vi
करुणम् करुण pos=a,g=n,c=2,n=s
पर्यदेवयत् परिदेवय् pos=v,p=3,n=s,l=lan