Original

उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम् ।धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम् ॥ १७ ॥

Segmented

उपासत नृपाः पूर्वम् अर्थ-हेतोः यम् ईश्वरम् धिक् सद्यो निहतः शेते पश्य कालस्य पर्ययम्

Analysis

Word Lemma Parse
उपासत उपास् pos=v,p=3,n=p,l=lan
नृपाः नृप pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
अर्थ अर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
यम् यद् pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
धिक् धिक् pos=i
सद्यो सद्यस् pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
पश्य पश् pos=v,p=2,n=s,l=lot
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s