Original

भयान्नमन्ति राजानो यस्य स्म शतसंघशः ।स वीरशयने शेते क्रव्याद्भिः परिवारितः ॥ १६ ॥

Segmented

भयात् नमन्ति राजानो यस्य स्म शत-संघशस् स वीर-शयने शेते क्रव्याद्भिः परिवारितः

Analysis

Word Lemma Parse
भयात् भय pos=n,g=n,c=5,n=s
नमन्ति नम् pos=v,p=3,n=p,l=lat
राजानो राजन् pos=n,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
स्म स्म pos=i
शत शत pos=n,comp=y
संघशस् संघशस् pos=i
तद् pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
शेते शी pos=v,p=3,n=s,l=lat
क्रव्याद्भिः क्रव्याद् pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part