Original

येनाजौ निहता भूमावशेरत पुरा द्विषः ।स भूमौ निहतः शेते कुरुराजः परैरयम् ॥ १५ ॥

Segmented

येन आजौ निहता भूमौ अशेरत पुरा द्विषः स भूमौ निहतः शेते कुरु-राजः परैः अयम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
अशेरत शी pos=v,p=3,n=p,l=lan
पुरा पुरा pos=i
द्विषः द्विष् pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p
अयम् इदम् pos=n,g=m,c=1,n=s