Original

यो वै मूर्धावसिक्तानामग्रे यातः परंतपः ।स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम् ॥ १४ ॥

Segmented

यो वै मूर्धावसिक्तानाम् अग्रे यातः परंतपः स हतो ग्रसते पांसून् पश्य कालस्य पर्ययम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
मूर्धावसिक्तानाम् मूर्धावसिक्त pos=n,g=m,c=6,n=p
अग्रे अग्रे pos=i
यातः या pos=va,g=m,c=1,n=s,f=part
परंतपः परंतप pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
पांसून् पांसु pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s