Original

पश्येमां सह वीरेण जाम्बूनदविभूषिताम् ।शयानां शयने धर्मे भार्यां प्रीतिमतीमिव ॥ १३ ॥

Segmented

पश्य इमाम् सह वीरेण जाम्बूनद-विभूषिताम् शयानाम् शयने धर्मे भार्याम् प्रीतिमतीम् इव

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
सह सह pos=i
वीरेण वीर pos=n,g=m,c=3,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
विभूषिताम् विभूषय् pos=va,g=f,c=2,n=s,f=part
शयानाम् शी pos=va,g=f,c=2,n=s,f=part
शयने शयन pos=n,g=n,c=7,n=s
धर्मे धर्म pos=n,g=n,c=7,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
प्रीतिमतीम् प्रीतिमत् pos=a,g=f,c=2,n=s
इव इव pos=i