Original

इयमेनं गदा शूरं न जहाति रणे रणे ।स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम् ॥ १२ ॥

Segmented

इयम् एनम् गदा शूरम् न जहाति रणे रणे स्वर्गाय अपि व्रजन्तम् हि न जहाति यशस्विनम्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
गदा गदा pos=n,g=f,c=1,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
pos=i
जहाति हा pos=v,p=3,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
रणे रण pos=n,g=m,c=7,n=s
स्वर्गाय स्वर्ग pos=n,g=m,c=4,n=s
अपि अपि pos=i
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
pos=i
जहाति हा pos=v,p=3,n=s,l=lat
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s