Original

कृप उवाच ।न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः ।एकादशचमूभर्ता शेते दुर्योधनो हतः ॥ १० ॥

Segmented

कृप उवाच न दैवस्य अतिभारः ऽस्ति यद् अयम् रुधिर-उक्षितः एकादश-चमू-भर्ता शेते दुर्योधनो हतः

Analysis

Word Lemma Parse
कृप कृप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
दैवस्य दैव pos=n,g=n,c=6,n=s
अतिभारः अतिभार pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
रुधिर रुधिर pos=n,comp=y
उक्षितः उक्ष् pos=va,g=m,c=1,n=s,f=part
एकादश एकादशन् pos=n,comp=y
चमू चमू pos=n,comp=y
भर्ता भर्तृ pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part