Original

संजय उवाच ।ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः ।अगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः ॥ १ ॥

Segmented

संजय उवाच ते हत्वा सर्व-पाञ्चालान् द्रौपदेयान् च सर्वशः अगच्छन् सहिताः तत्र यत्र दुर्योधनो हतः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
हत्वा हन् pos=vi
सर्व सर्व pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
अगच्छन् गम् pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
यत्र यत्र pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part