Original

तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः ।शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः ॥ ९९ ॥

Segmented

तत्र अपरे वध्यमाना मुहुः मुहुः अचेतसः शिबिरात् निष्पतन्ति स्म क्षत्रिया भय-पीडिताः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपरे अपर pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
अचेतसः अचेतस् pos=a,g=m,c=1,n=p
शिबिरात् शिबिर pos=n,g=n,c=5,n=s
निष्पतन्ति निष्पत् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part