Original

हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे ।तान्बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत् ॥ ९८ ॥

Segmented

हाहाकारम् च कुर्वाणाः पृथिव्याम् शेरते परे तान् बुद्ध्वा रण-मत्तः ऽसौ द्रोणपुत्रो व्यपोथयत्

Analysis

Word Lemma Parse
हाहाकारम् हाहाकार pos=n,g=m,c=2,n=s
pos=i
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
शेरते शी pos=v,p=3,n=p,l=lat
परे पर pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
बुद्ध्वा बुध् pos=vi
रण रण pos=n,comp=y
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
व्यपोथयत् विपोथय् pos=v,p=3,n=s,l=lan