Original

पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान् ।गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः ॥ ९७ ॥

Segmented

पलायताम् दिशः तेषाम् स्वान् अपि उत्सृज्य बान्धवान् गोत्र-नामभिः अन्योन्यम् आक्रन्दन्त ततो जनाः

Analysis

Word Lemma Parse
पलायताम् पलाय् pos=va,g=m,c=6,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
अपि अपि pos=i
उत्सृज्य उत्सृज् pos=vi
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
गोत्र गोत्र pos=n,comp=y
नामभिः नामन् pos=n,g=n,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आक्रन्दन्त आक्रन्द् pos=v,p=3,n=p,l=lan
ततो ततस् pos=i
जनाः जन pos=n,g=m,c=1,n=p