Original

विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो ।क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः ॥ ९६ ॥

Segmented

विप्रनष्टाः च ते ऽन्योन्यम् न अजानन्त तदा विभो क्रोशन्तः तात पुत्र इति दैव-उपहत-चेतसः

Analysis

Word Lemma Parse
विप्रनष्टाः विप्रणश् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
अजानन्त ज्ञा pos=v,p=3,n=p,l=lan
तदा तदा pos=i
विभो विभु pos=a,g=m,c=8,n=s
क्रोशन्तः क्रुश् pos=va,g=m,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
इति इति pos=i
दैव दैव pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p