Original

त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः ।प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः ॥ ९५ ॥

Segmented

त्यक्त्वा द्वाराणि च द्वाःस्थाः तथा गुल्मान् च गौल्मिकाः प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
द्वाराणि द्वार pos=n,g=n,c=2,n=p
pos=i
द्वाःस्थाः द्वाःस्थ pos=n,g=m,c=1,n=p
तथा तथा pos=i
गुल्मान् गुल्म pos=n,g=m,c=2,n=p
pos=i
गौल्मिकाः गौल्मिक pos=n,g=m,c=1,n=p
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
यथाशक्ति यथाशक्ति pos=i
कांदिशीका कांदिशीक pos=a,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p