Original

विचेतसः सनिद्राश्च तमसा चावृता नराः ।जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः ॥ ९४ ॥

Segmented

विचेतसः स निद्रा च तमसा च आवृताः नराः जघ्नुः स्वान् एव तत्र अथ कालेन अभिप्रचोदिताः

Analysis

Word Lemma Parse
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
pos=i
निद्रा निद्रा pos=n,g=m,c=1,n=p
pos=i
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
स्वान् स्व pos=a,g=m,c=2,n=p
एव एव pos=i
तत्र तत्र pos=i
अथ अथ pos=i
कालेन काल pos=n,g=m,c=3,n=s
अभिप्रचोदिताः अभिप्रचोदय् pos=va,g=m,c=1,n=p,f=part