Original

ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम् ।न्यपातयन्त च परान्पातयित्वा तथापिषन् ॥ ९३ ॥

Segmented

ते भग्नाः प्रपत् च निहन् च परस्परम् न्यपातयन्त च परान् पातयित्वा तथा अपिषन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
प्रपत् प्रपत् pos=va,g=m,c=1,n=p,f=part
pos=i
निहन् निहन् pos=va,g=m,c=1,n=p,f=part
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
न्यपातयन्त निपातय् pos=v,p=3,n=p,l=lan
pos=i
परान् पर pos=n,g=m,c=2,n=p
पातयित्वा पातय् pos=vi
तथा तथा pos=i
अपिषन् पिष् pos=v,p=3,n=p,l=lan