Original

तस्मिंस्तमसि संजाते प्रमूढाः सर्वतो जनाः ।नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च ॥ ९१ ॥

Segmented

तस्मिन् तमसि संजाते प्रमूढाः सर्वतो जनाः न अजानन् पितरः पुत्रान् भ्रातॄन् भ्रातर एव च

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
संजाते संजन् pos=va,g=n,c=7,n=s,f=part
प्रमूढाः प्रमुह् pos=va,g=m,c=1,n=p,f=part
सर्वतो सर्वतस् pos=i
जनाः जन pos=n,g=m,c=1,n=p
pos=i
अजानन् ज्ञा pos=v,p=3,n=p,l=lan
पितरः पितृ pos=n,g=,c=1,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
भ्रातर भ्रातृ pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i