Original

तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः ।अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः ॥ ९० ॥

Segmented

तैः तत्र परिधाव् चरण-उदीरितम् रजः अकरोत् शिबिरे तेषाम् रजन्याम् द्विगुणम् तमः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
परिधाव् परिधाव् pos=va,g=m,c=3,n=p,f=part
चरण चरण pos=n,comp=y
उदीरितम् उदीरय् pos=va,g=n,c=1,n=s,f=part
रजः रजस् pos=n,g=n,c=1,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
शिबिरे शिबिर pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
रजन्याम् रजनी pos=n,g=f,c=7,n=s
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
तमः तमस् pos=n,g=n,c=2,n=s