Original

इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् ।अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ॥ ९ ॥

Segmented

इति उक्त्वा प्राविशद् द्रौणिः पार्थानाम् शिबिरम् महत् अद्वारेण अभ्यवस्कन्द्य विहाय भयम् आत्मनः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
अद्वारेण अद्वार pos=n,g=n,c=3,n=s
अभ्यवस्कन्द्य अभ्यवस्कन्द् pos=vi
विहाय विहा pos=vi
भयम् भय pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s