Original

तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः ।मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम् ॥ ८९ ॥

Segmented

तेषाम् आर्त-स्वरम् श्रुत्वा वित्रस्ता गज-वाजिनः मुक्ताः पर्यपतन् राजन् मृद् शिबिरे जनम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
वित्रस्ता वित्रस् pos=va,g=m,c=1,n=p,f=part
गज गज pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
पर्यपतन् परिपत् pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
मृद् मृद् pos=va,g=m,c=1,n=p,f=part
शिबिरे शिबिर pos=n,g=n,c=7,n=s
जनम् जन pos=n,g=m,c=2,n=s