Original

स शब्दः प्रेरितो राजन्भूतसंघैर्मुदा युतैः ।अपूरयद्दिशः सर्वा दिवं चापि महास्वनः ॥ ८८ ॥

Segmented

स शब्दः प्रेरितो राजन् भूत-संघैः मुदा युतैः अपूरयद् दिशः सर्वा दिवम् च अपि महा-स्वनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
प्रेरितो प्रेरय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भूत भूत pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
मुदा मुद् pos=n,g=f,c=3,n=s
युतैः युत pos=a,g=m,c=3,n=p
अपूरयद् पूरय् pos=v,p=3,n=s,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s