Original

तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ ।तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम ॥ ८७ ॥

Segmented

तस्मिन् तथा वर्तमाने रक्षांसि पुरुष-ऋषभ तृप्तानि व्यनदन्न् उच्चैः मुदा भरत-सत्तम

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तथा तथा pos=i
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तृप्तानि तृप् pos=va,g=n,c=1,n=p,f=part
व्यनदन्न् विनद् pos=v,p=3,n=p,l=lan
उच्चैः उच्चैस् pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s