Original

तत्र केचिन्नरा भीता व्यलीयन्त महीतले ।तथैव तान्निपतितानपिंषन्गजवाजिनः ॥ ८६ ॥

Segmented

तत्र केचिद् नराः भीता व्यलीयन्त मही-तले तथा एव तान् निपतितान् अपिंषन् गज-वाजिनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
भीता भी pos=va,g=m,c=1,n=p,f=part
व्यलीयन्त विली pos=v,p=3,n=p,l=lan
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
निपतितान् निपत् pos=va,g=m,c=2,n=p,f=part
अपिंषन् पिष् pos=v,p=3,n=p,l=lan
गज गज pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=1,n=p